वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: वेनः ऋषि: वेनो भार्गवः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

ऊ꣣र्ध्वो꣡ ग꣢न्ध꣣र्वो꣢꣫ अधि꣣ ना꣡के꣢ अस्थात्प्र꣣त्य꣢ङ्चि꣣त्रा꣡ बिभ्र꣢꣯द꣣स्या꣡यु꣢धानि । व꣡सा꣢नो꣣ अ꣡त्क꣢ꣳ सुर꣣भिं꣢ दृ꣣शे꣢ कꣳ स्वा३र्ण꣡ नाम꣢꣯ जनत प्रि꣣या꣡णि꣢ ॥१८४७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि । वसानो अत्कꣳ सुरभिं दृशे कꣳ स्वा३र्ण नाम जनत प्रियाणि ॥१८४७॥

मन्त्र उच्चारण
पद पाठ

ऊ꣣र्ध्वः꣢ । ग꣡न्धर्वः꣢ । अ꣡धि꣢꣯ । ना꣡के꣢꣯ । अ꣣स्थात् । प्रत्य꣢ङ् । प्र꣣ति । अ꣢ङ् । चि꣣त्रा । बि꣡भ्र꣢꣯त् । अ꣣स्य । आ꣡यु꣢꣯धानि । व꣡सा꣢꣯नः । अ꣡त्क꣢꣯म् । सु꣣रभि꣢म् । सु꣣ । रभि꣢म् । दृ꣣शे꣢ । कम् । स्वः꣢ । न । ना꣡म꣢꣯ । ज꣣नत । प्रिया꣡णि꣢ ॥१८४७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1847 | (कौथोम) 9 » 2 » 13 » 2 | (रानायाणीय) 20 » 7 » 5 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब मुक्तावस्था में जीवात्मा का स्वरूप वर्णित करते हैं।

पदार्थान्वयभाषाः -

(ऊर्ध्वः) जागरूक और उन्नत, (गन्धर्वः) वाणी वा इन्द्रियों को धारण करनेवाला जीवात्मा (नाके अधि) मोक्षावस्था में (अस्थात्) स्थित होता है। वेन अर्थात् कमनीय परमेश्वर (अस्य) इस जीवात्मा के (प्रत्यङ्) अभिमुख होकर (चित्रा) विविध (आयुधा) रक्षा-साधनों को (बिभ्रत्) धारण करता है। तब मोक्षावस्था में जीवात्मा (दृशे कम्) परमात्मा के दर्शन के लिए (सुरभिम्) सद्गुणों से सुरभित (अत्कम्) स्वरूप को (वसानः) धारण करता हुआ (स्वः न) सूर्य के समान (प्रियाणि नाम) प्रिय तेजों को (जनत) प्रकट करता है ॥२॥ यहाँ उपमालङ्कार है ॥२॥

भावार्थभाषाः -

मुक्तावस्था में जीवात्मा की लौकिक आकाङ्क्षाएँ समाप्त हो जाती हैं, तेजोमय होकर वह परमात्मा के साहचर्य से दिव्य आनन्द का अनुभव करता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ मुक्तावस्थायां जीवात्मनः स्वरूपं वर्णयति।

पदार्थान्वयभाषाः -

(ऊर्ध्वः) जागरूकः उन्नतश्च, (गन्धर्वः) गाः वाचः इन्द्रियाणि वा धरतीति तादृशो जीवात्मा (नाके अधि) मोक्षलोके (अस्यात्) तिष्ठति। वेनः (कान्तः) परमेश्वरः (अस्य) एतस्य जीवात्मनः (प्रत्यङ्) अभिमुखम् (चित्रा) चित्राणि विविधानि (आयुधा) आयुधानि रक्षासाधनानि (बिभ्रत्) धारयन् भवति। तदा मोक्षावस्थायां जीवात्मा (दृशे कम्) परमात्मदर्शनाय किल (सुरभिम्) सद्गुणैः सौरभमयं (अत्कम्) स्वरूपम् (वसानः) धारयन् (स्वः न) सूर्य इव (प्रियाणि नाम) प्रियाणि नामानि तेजांसि (जनत) प्रकटयति ॥२॥ अत्रोपमालङ्कारः ॥२॥

भावार्थभाषाः -

मुक्तावस्थायां जीवात्मनो लौकिक्य आकाङ्क्षाः समाप्यन्ते, तेजोमयः स परमात्मसाहचर्येण दिव्यमानन्दमनुभवति ॥२॥